B 345-2 Hāya(na)ratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 345/2
Title: Hāya[na]ratna
Dimensions: 24.6 x 11 cm x 243 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5569
Remarks:


Reel No. B 345-2 Inventory No. 24089

Title Hāyanaratna

Author Balabhadra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.4 x 13.0cm

Folios 243

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ verso

Date of Copying VS 1828, ŚS 1693

Place of Deposit NAK

Accession No. 5/5569

Manuscript Features

Two exposures of folios 181v–182r, 184v–185r, 201v–202r

Three exposures of folios  144v–145r, 169v–170r,

Missing folios 187v–188r,

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

gaṇādhipaṃ rāmaguroḥ padābjaṃ

dāmodarākhyaṃ pitaraṃ ca natvā || 

prācīnapadyair balabhadranāmā

karoti saddhāyanaratnasaṃjñaṃ || 1 || 

bhāgīrathītīra⟪virā⟫virājamāne

śrīkānyakubje nagaretiramye || 

abhūd bharadvāja maharṣivaṃśe

śrīlāla nāmā gaṇakoṣṇadhā (!)<ref name="ftn1">verse is Unmatrical</ref> || 2 || 

tasyātmajāḥ paṃca babhūvur eṣāṃ

śrīdevidāsaḥ prathamaṃ babhūva || 

vyakte ca yaḥ śrīpatipaddhatau ca

ṭīkāṃ vyadhāc chiṣyagaṇasya tuṣṭyai || 3 || (fol. 1v1–5)

End

vettinānyaḥ pareśān tu siṃdhor mathanajaṃ śramaṃ ||

iti saṃciṃtya someśa tvadaṃghrau ratnam arpitaṃ || 2 ||

pṛthvīpati mahāvīra śrīmatsādisujātike ||

śrīrā⟪maja⟫[[jama]]halasthena mayā graṃtho vinirmitaḥ ||

yogomāsakṛteḥ samākarahṛto yogas tithis

trivravān amitistarddha sadaśaṃbhaṃ sarvayogeyutaḥ<ref name="ftn2">verse is Unmetrical</ref>

śrīsamvat 18⟨2⟩28 śake 1693 vaiśākhaśuklatṛtīyāyāṃ gurau || davavi || kalaṃ  || || || || || || 

[[ rājan vasantasamaye vada kiṃ tarūṇāṃ

kiṃ kṣīyate virahiṇām uragaḥ kim eti 1

kiṃ kurvate madhukarāḥ madhupānamattāḥ

kīdṛg vanaṃ mṛgagaṇā paritas tyajanti 1

loke kalaṃkam apahātu mayaṃ mṛgāṃko

jāto mukhaṃ(!) tava punas tilakacchalena.

tatrāpi kalpayasi tanvi kalaṃkarekhāṃ

nāryaḥ samāśritajanaṃ hi kalaṃkayanti 1 ]](fol. 243r2–6)

«Sub–colophon:»

|| iti śrīmaddaivajñavaryaghaṭitadāmodarātmajabalabhadraviracite hāyanaratne daśānayanādhikāraḥ samāptaḥ ||(fol. 216v5–6)

Colophon

iti varṣapatralikhanakramaḥ ||

nirmathya sattājikaśāstrasiddhaṃ

samuddhṛto hāyanaratnasaṃjñaḥ ||

sadvarṣapatrīkaraṇodyatānāṃ

jyotirvidāṃ kaṇṭhavibhūṣaṇāya || 1 || (fol. 242v9–243r1-2)

Microfilm Details

Reel No. B 345/2

Date of Filming 26-09-1972

Exposures 253

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-07-2008

Bibliography


<references/>