B 345-2 Hāya(na)ratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 345/2
Title: Hāya[na]ratna
Dimensions: 24.6 x 11 cm x 243 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5569
Remarks:
Reel No. B 345-2 Inventory No. 24089
Title Hāyanaratna
Author Balabhadra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.4 x 13.0cm
Folios 243
Lines per Folio 9–10
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ verso
Date of Copying VS 1828, ŚS 1693
Place of Deposit NAK
Accession No. 5/5569
Manuscript Features
Two exposures of folios 181v–182r, 184v–185r, 201v–202r
Three exposures of folios 144v–145r, 169v–170r,
Missing folios 187v–188r,
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
gaṇādhipaṃ rāmaguroḥ padābjaṃ
dāmodarākhyaṃ pitaraṃ ca natvā ||
prācīnapadyair balabhadranāmā
karoti saddhāyanaratnasaṃjñaṃ || 1 ||
bhāgīrathītīra⟪virā⟫virājamāne
śrīkānyakubje nagaretiramye ||
abhūd bharadvāja maharṣivaṃśe
śrīlāla nāmā gaṇakoṣṇadhā (!)<ref name="ftn1">verse is Unmatrical</ref> || 2 ||
tasyātmajāḥ paṃca babhūvur eṣāṃ
śrīdevidāsaḥ prathamaṃ babhūva ||
vyakte ca yaḥ śrīpatipaddhatau ca
ṭīkāṃ vyadhāc chiṣyagaṇasya tuṣṭyai || 3 || (fol. 1v1–5)
End
vettinānyaḥ pareśān tu siṃdhor mathanajaṃ śramaṃ ||
iti saṃciṃtya someśa tvadaṃghrau ratnam arpitaṃ || 2 ||
pṛthvīpati mahāvīra śrīmatsādisujātike ||
śrīrā⟪maja⟫[[jama]]halasthena mayā graṃtho vinirmitaḥ ||
yogomāsakṛteḥ samākarahṛto yogas tithis
trivravān amitistarddha sadaśaṃbhaṃ sarvayogeyutaḥ<ref name="ftn2">verse is Unmetrical</ref>
śrīsamvat 18⟨2⟩28 śake 1693 vaiśākhaśuklatṛtīyāyāṃ gurau || davavi || kalaṃ || || || || || ||
[[ rājan vasantasamaye vada kiṃ tarūṇāṃ
kiṃ kṣīyate virahiṇām uragaḥ kim eti 1
kiṃ kurvate madhukarāḥ madhupānamattāḥ
kīdṛg vanaṃ mṛgagaṇā paritas tyajanti 1
loke kalaṃkam apahātu mayaṃ mṛgāṃko
jāto mukhaṃ(!) tava punas tilakacchalena.
tatrāpi kalpayasi tanvi kalaṃkarekhāṃ
nāryaḥ samāśritajanaṃ hi kalaṃkayanti 1 ]](fol. 243r2–6)
«Sub–colophon:»
|| iti śrīmaddaivajñavaryaghaṭitadāmodarātmajabalabhadraviracite hāyanaratne daśānayanādhikāraḥ samāptaḥ ||(fol. 216v5–6)
Colophon
iti varṣapatralikhanakramaḥ ||
nirmathya sattājikaśāstrasiddhaṃ
samuddhṛto hāyanaratnasaṃjñaḥ ||
sadvarṣapatrīkaraṇodyatānāṃ
jyotirvidāṃ kaṇṭhavibhūṣaṇāya || 1 || (fol. 242v9–243r1-2)
Microfilm Details
Reel No. B 345/2
Date of Filming 26-09-1972
Exposures 253
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 08-07-2008
Bibliography
<references/>